Shri Suktam

Srisooktam in praise of Goddess Lakshmi is one of the pancha sooktas of the Vedic tradition.

Hiraņya varnám hariņīm suvarna-rajata-srajám
Chandrám hiranmayīm lakshmīm jatavedo ma avaha|(1)


Tám ma ávaha játavedo lakśhmīm anapa gáminīm
Yasyám hiraņyam vindeyam gám aśvam puruśhán aham|| (2) 


Aśhwa-pūrvám ratha-madhyám hasti náda prabódhiním
Śhriyam devím upahvaye śhrír ma devír jushatám| (3) 


Kám sósmitám hiranya prákárám árdrám jvalantím triptám tarpayantím
Padme sthitám padma-varnám támihópahvaye śhriyam|| (4)


Chandrám prabhásám yaśhasá jvalantím śhriyam lóke deva justám udárám
Tám padminim-ím saranam aham prapadye' alakshmír me naśyatám tvám vrne| (5) 


Ǎditya varne tapasó dhijátó vanaspatis tava vrikshó' tha bilvah
Tasya phalani tapsá nudantu mayántaráyás cha báhya alakshmíh|| (6) 


Upaitu mám deva-sakah kírtis cha maniná saha
Prádūr bhūtó' smi rashtre' smin kírtim riddhim dadátu me| (7) 


Kshut pipásá-amalám jyesthám alakshmím náshayámy aham
Abhūtim asamriddhim cha sarván nirnuda me grihat|| (8)


Gandha dvárám durá dharşhám nitya-pushtám karíshiním
Iśhvarígm sarva bhūtánám tám ihó pahvaye śhriyam| (9) 


Manasah kámam ákūtím vácah satyam ashímahi
Paśhūnágm rūpam annasya mayi śríh shrayatám yaśhah|| (10)  


Kardamená praja-bhūtá mayi sambhava kardama
Śriyam vásaya me kule mátaram padma-máliním| (11) 


Ǎpah srijantu snigdháni chiklíta vasa me grihe
Nicha devím mátaram śhriyam vásaya me kule|| (12) 


Ardám pushkariním pushtim pingalám padma máliním
Chandrám hiran-mayím lakshmím játavedó ma ávaha| (13) 


Ǎrdhám yah kariním yashtim suvarnám hema-máliním
Sūryám hiran-mayím lakshmím játavedó ma ávaha|| (14)


Tám ma ávaha játevedó lakshmím anapa gáminím yasyám
Hiranyam prabhūtam gávó dásyó aśván vindeyam purushan aham|| (15)


Ǒm mahá-devyai cha vidmahe, vishnu-patnaiya cha dhímahi
Tanno Lakshmíh prachódayát || (16)


Ǒm Shántih, Shántih, Shántih.


This prayer is from AstroJyoti.com.