Bhu Sooktam

Reciting the Bhu Sooktam is part of the Vaishnava tradition. 


Bhumirbhumna dhyaurvarinaanthariksham mahithva
upasthe te devyadhithegnimannada mannadhyayadhadhe [1] 


Aayagauh prushnirakrami dasananmatharam punah
pitharam cha prayanthsuvah [2] 


Thrim shadhdhama virajathi vakpathaggaaya shishriye
prathyasya vahadhyubhih [3] 


Asya pranadapanatyantashcharathi rochanaa
vyakhyan mahishah suvah [4] 


Yattva kruddah parovapamanyuna yadhavartyaa
sukalpamagne tattava punastvyoddeepayamasi [5] 


Yatte manyuparoptasya pruthivimanu dhadhvase
adhithya vishve taddheva vasavashcha samabharan [6]
 
Medini devi vasundhara syadvasudha dhevi vasavi 
Brahmavarchasah pitrunaga shrothram chakshurmanah 
Devi hiranyagarbhini devi prasovari 
Sadane satyayane sida 
Samudhravathi savitri hano devi mahyangi 
Mahidharani maho vyadhistha shrunge shrunge yagye yagye vibhishini 
Indhrapathni vyapini surasaridiha 
Vayumati jalashayani sriyandharaja sathyandho parimedhini 
Shvoparidhattam parigaya 
Vishnupathnim maheem dheveem madhaveem madhavapriyam 
Lakshmi priyasakhim devim namamyachyutavallabham
Om dhanurdharayai vidmahe sarvasidhdhyai cha dheemahi
thanno dharaa prachodhayath
 
Maheem devim vishnupathneemajuryam
pratheechimenagam havisha yajamah 
Thredha vishnururugayo vichakrame 
Maheem dhivam pruthiveemanthariksham
thacchhronaitishrava iccamanaa
punyagga-shlokam yajamanaya krunvati


This prayer is from AstroJyoti.com.