Please see Forms of Lord shiva for the explanation of each of these verses in English with the depictions.
The transliteration of the shlokas are not exact due to the following
resons.
1. These shlokas have been put here by transliterating from a tamiz source.
Due to the vast difference in character set in thamiz and sa.nskR^itam.h
possibility of words misspelt are quite possible.
2. The shlokas for some of the mUrtis are not present as they were missing
in the thamiz source that was used for this work. (nIlakaNTar,
लिंगोद्भवर्, सुकासनर्).
Help of Sree Hari is the major support behind putting these shlokas in
sa.nskR^itam.h from thamiz text and in the translation into English.
If you have these shlokas or know it, please send the corrections to saran@shaivam.org. Also if you
can send the meanings for the words missing in the translation or any wrong
meaning given, it will be quite useful.
भिक्षाटनर्
शुक्लापम् शुभलोचनम् दूर्वांकुरम् दक्षिणे वामेशूल कपाल सम्युतकरम् सत्पादुकम् पादयोः । लम्बत् पिङ्ग जटाधरम् शशिधरम् दक्षे मृगम् वामहे भिक्षा पात्रधरम् सकुण्डपिठरम् भिक्षाटनेशम् भजे ॥कामारि
भस्मोद्धूळित विग्रहम् शशिधरम् गंगाफणि मण्डितम् टंकम् कृष्णमृगम् तथानममलम् वीरासने सुस्थितम् । अंगे सव्यकरे परम् करतलम् विन्यस्य योगेरतम् व्याघ्र त्वक्वसनम् ललाट जद्रुशा दग्धस्मरम् त्वाम् भजे ॥कालारि
सिन्दूरापरम् त्रिनेत्रम् युगभुज सहितम् ह्युत्रुतम् शूलहस्तम् पाशम् सुशिवहन्तम् परशुमपितथा भीष्मदंष्ट्रम् सुवक्त्रम् । पादम् कुञ्चित वाममुत्थेरुततलम् कालस्य वक्षस्थले न्यस्त्वा पिङ्ग जटाधरम् पशुपतिम् कालान्तकम् नौम्यहम् ॥कल्याण सुंदरर्
सिन्दूरापरम् त्रिनेत्रम् युगभुजसहितम् हारकेयूर भूषम् दिव्यैर् वस्त्रैर् वृतांगम् वरसमुचितलसत् वेषयुक्तम् शुभांगम् । वन्दे कल्याणमूर्तिम् करतलकमले देविहस्तम् तथानम् हस्ते टंकम् मृगञ्च तततमधवरम् बद्दगंगेन्दु चूडम् ॥ऋषभारूढर्
सव्येस्यात् वक्रदण्डान्वित कटक करम् गोपतेः पृष्ठ संस्थम् वामस्यार्तम् सदक्षम् वरकरयुगळे टंक कृश्णम् तथानम् । फालस्थाक्षम् प्रसन्नम् त्रिनयन सहितम् बद्द वेणी किरीटम् वामे गौर्या समेतम् नमत शुभकरम् तं वृषारूढमीशम् ॥चंद्र शेखरर्
अभय वरद हस्तम् सौम्य शृंगार भावम् विपुल वदन नेत्रम् चन्द्र बिंबांग मौळिम् । ऋजुतनु समपादस्थानकम् विद्रुमापम् हरिण परशु पाणिम् पद्मपीठोपरिस्थम् ॥उमा महेश्वरर्
धवळाप सुखासन सन्निहितम् मृग डिंबक टंक वराभयदम् । सुमुखम् परमुत्पलधृक् वरदम् उमया सहितम् प्रणमामि भवम् ॥नटराजर्
एकास्यन्तु चतुर्भुजम् त्रिनयनम् वामेतु धुर्धूरकम् चन्द्रम् पत्र शिखि प्रसारित करम् चोर्ध्वम् पदम् कुञ्चितम् । सव्ये स्वस्तिक कुण्डलम् डमरुकम् गंगाभयेपिप्रदम् वन्दे कीर्णजटम् नटेशमनिशम् ह्यपस्मार देहेस्थितम् ॥त्रिपुरारि
रक्तापम् परिपूर्ण चन्द्रवदनम् कृष्णम् मृगम् कार्मुकम् वामे सव्यकरे शरञ्च तथतम् टंकञ्च देव्यायुतम् । गंगाचन्द्र कलाधरम् हरिविरिञ्चाद्यैस्सदा सेवितम् हासैर्दग्ध पुरत्रयम् त्रिभुवनाधीशम् पुरारिम् भजे ॥जलन्दरारि
रक्तापम् उग्र गमनम् त्रिविलोचनाभयम् टंकासि कृष्ण मृग चाप सुशोभि हस्तम् । भूमिस्थ चक्र धरणोद्ग जलन्धरस्य कण्ठग्न माभज जलन्धर हरस्वरूपम् ॥मातंगारि
स्थित्वा हस्ति शिरस्त दक्षचरणम् वामांग क्षोतृदम् पुच्चोर्त्वावृत चर्म उद्धृतकरम् शूलासि शरुङ्गोज्वलम् । टंकम् कृष्णम् धरम् वरकरम् भीष्माननेन्दु प्रभम् वामोमाति भयोन्मुखी सुतयुतम् सूच्याट्य हस्तम् हरम् ॥कराळर्
चतुर्भुजम् त्रिनेत्रञ्च जटामकुट सम्युतम् दक्षिणे खड्गबाणञ्च वामे चाप गदाधरम् । दम्ष्ट्रा कराळ वदनम् भीमम् भैरव गर्जितम् भद्रकाळि समयुक्तम् कराळम् हृदि भावये ॥शङ्कर नारायणर्
सव्यांगे विदृमापम् शशिधर मकुटम् भस्मरुद्राक्ष भूषम् वामांगे श्यामलापम् मणिमकुटयुतम् पीतवस्त्रादि शोभम् । सव्ये टंकाभयम् स्यातितर करयुगे शंख कौमोदकी च किंचिल्ललाट नेत्रम् हरिहरवपुषम् संततम् नौमि शंभुम् ॥अर्ध नारीश्वरर्
पुम्स्त्रीरूपधरम् तनौशशि जटा टंकारुणापम् पणिम् व्याघ्र त्वक्वसनम् प्रकोष्ठ वृषभम् वक्रांघ्रिकम् दक्षिणे । वामे श्यामल वरोत्पलालककुच क्षौमर्जु पादांबुजम् द्हेम विभूषणाति रुचिरम् वंदे अर्धनारीश्वरम् ॥किरातर्
कृष्णांगम् द्विभुजम् धनुच्चरधरम् मुत्तालकम् सुस्थितम् क्रूराक्षिद्वय सम्युतम् विपुलसत्वक्त्रम् ह्युरोविस्तृतम् । शीर्षे पिंछधरम् सुगन्ध कुसुमम् शार्दूल चर्माम्बरम् बद्द व्याळ विराजितोधरमहम् ध्यायेत् किरातम् हरम् ॥कंकाळर्
रक्तापम् स्मितवक्त्रम् इन्दुमकुटम् वामेतु दोर्दण्डके त्र्यक्षम् वेदकरांबुजम् सदधृतेः कंकाळ वीणाधरम् । सव्ये यष्टिधरम् परे डमरुकम् सव्यापसव्य क्रमात् टंकम् कृष्णमृगम् कंकाळदेवम् भजे ॥चण्डेश अनुग्रहर्
चण्डेशम् पीतवर्णम् युगकरसहितम् दक्षहस्तेरत टंकम् पिप्राणम् कृणसारम् वरकर सहितम् पार्वती वामभागम् । चण्डेशस्योत् तमांगम् प्रतिनिहितकरम् दक्षभागे त्रिनेत्रम् सर्वालङ्कार युक्तम् शशिशकलधरम् गंगयायुक्त मीडे ॥चक्र प्रदर्
विष्णुस्द्वीश पुरस्थितो रंजलिकरो देवस्य पादाब्जयोः अभ्यर्च्याक्षिलसत् सहस्रकमलम् सम्प्राप्तवान् ईश्वरात् । यस्माच्चक्रमतोवरम् पशुपतेः पद्माक्ष इत्याज्ञया टंकम् कृष्णमृगम् वरम् परकरात् चक्रप्रदम् तम् भजे ॥सह उमा स्कंदर्
उद्यत् भानुनिभम् चतुष्करयुतम् केयूरहारैर्युतम् दिव्यम् वस्त्रधरम् जटामकुटिनम् संशोभि नेत्रत्रयम् । वामे गौर्युतम् सुगन्धमुभयोर् मध्ये कुमारम् स्थितम् सोमास्कंद विभुम् मृगाभयवरम् टंकम् तथानम् भजे ॥एकपादर्
ध्यायेत् कोटिरविप्रम् त्रिनयनम् शीताम्शु गंगाधरम् हस्ते टंकम् मृगम् वराभयकरम् पादैकयुक्तम् विभुम् । शम्भोर्दक्षिण वामगक्षभुजयोर् ब्रह्माच्युताभ्यांयुतम् तत्तल्लक्ष्ण मायुधैः परिवृतम् हस्तत्वयाट् याञ्जलिम् ॥विघ्नेश अनुग्रहर्
टंकम् कृश्णमृगम् तथानममलम् प्रालम्बि सव्यांघ्रिहम् वामे निधृतपाद मिन्दु सदृशम् त्रयक्षम् जटाशेखरम् । वामांगे धृत विघ्नराजमितरम् तन्मूर्ध्नि विन्यस्यतत् प्रीत्यानुग्रहम् त्रिपुण्ड्रधरणम् विघ्नप्रसादम् भजे ॥दक्षिणामूर्ति
पादेनाक्रम्य भूतम् तदुपरिगुणितम् पादमेकम् निधाय व्याकुर्वन् सर्वशब्दान् निजकटक महीभागबाजाम् मृगाषीणाम् । व्याळम् व्याख्यानमुद्राम् हुतवहकलिकाम् पुस्तकम् चाक्षमालाम् बिभ्रत् दोर्पिस्चतुर्भिस् स्फुरतु ममपुरो दक्षिणामूर्तिरीशः ॥श्री नीलकण्ठर्
अभयवरद हस्तम् टंक सारङ्ग युक्तम् शशिधरमहिभूषम् पीत वस्त्रम् त्रिनेत्रम् । शिवमसितकळाट्यम् तम् वृषारूढ देवम् विषहरणक मीशम् चित्र पिञ्छाट्य रूपम् ॥सुखासनर्
शान्तम् श्वेतम् त्रिनेत्रम् रसभुजसहितम् कुण्डलोत्पासि कर्णम् दण्डम् घण्टाम् कुरङ्गम्परशु पणिधराभीतिकम् दक्षवामैः । पिप्राणम् वामपादम् शयितमथपरम् लम्बिभूतस्त पादम् वामे गौर्यासमेदम् शशिधरमकुटम् तम् सुखासीनमीडे ॥लिङ्गोद्भवर्
देवम् गर्भगृहस्य मानकलिते लिङ्गे जटाशेखरम् कट्यासक्तकरम् परैस्च तततम् कृष्णम् मृगञ् चाभयम् । सव्ये टंकममेय पादमकुटे ब्रह्माच्युताभ्याम् युतम् ह्यूर्ध्वातस्थित हंस कोलममलम् लिङ्गोद्भवम् भावये ॥