durga suktam |
Om || Jatavedase sunavama somamaratiyato nidahati vedah | sa nah parsadati durgani visva nave va sindhum duritaty agnih || tam agnivarnam tapasa jvalantim vairacanim karma phalesu justam | durgam devigum saranam aham parapadye sutarasitarase namah || agne tvam paraya navyo asman svastibhir ati durgani visva | pus ca prthvi bahula na urvi bhava tokaya tanayaya samyoh || visvani no durgaha jatavedah sindhun na nava duritatiparsi | agne atrivanmanasa grnano smakam bodhavita tanunam || prtanajitagum sahamanam ugram agnigum huvema paramat sahasthat | sa nah parsadati durgani visvaksamaddevo ati duritaty agnih || pratnosikamidyo adhvaresu sanac ca hota navyas ca satsi | svancagne tanuvam piprayasva smabhyam ca saubhagam ayajasva || gobhir justam ayujo nisiktam tave ndra visnor anusamcarema | nakasya prstam abhisamvasano vaisnavim loka iha madayantam || Om katyayanaya vidhmahe | kanyakumari dhimahi | tan no durgih pracodayat || Om Santih Santih Santih || |