durga suktam
Om ||

Jatavedase sunavama somamaratiyato nidahati vedah |
sa nah parsadati durgani visva nave va sindhum duritaty agnih ||

tam agnivarnam tapasa jvalantim vairacanim karma phalesu justam |
durgam devigum saranam aham parapadye sutarasitarase namah ||

agne tvam paraya navyo asman svastibhir ati durgani visva |
pus ca prthvi bahula na urvi bhava tokaya tanayaya samyoh ||

visvani no durgaha jatavedah sindhun na nava duritatiparsi |
agne atrivanmanasa grnano smakam bodhavita tanunam ||

prtanajitagum sahamanam ugram agnigum huvema paramat sahasthat |
sa nah parsadati durgani visvaksamaddevo ati duritaty agnih ||

pratnosikamidyo adhvaresu sanac ca hota navyas ca satsi |
svancagne tanuvam piprayasva smabhyam ca saubhagam ayajasva ||

gobhir justam ayujo nisiktam tave ndra visnor anusamcarema |
nakasya prstam abhisamvasano vaisnavim loka iha madayantam ||

Om katyayanaya vidhmahe |
kanyakumari dhimahi |
tan no durgih pracodayat ||

Om Santih Santih Santih ||