Sri Suktam

om ||

hiranya varnam harinim suvarna rajata srajam |
candram hiranmayim laksmim jatavedo ma avaha ||

tam ma avaha jatavedo laksmim anapagaminim |
yasyam hiranyam vindeyam gam asvam purusan aham ||

asvapurvam ratha madhyam hastinada-prabodhinim |
sriyam devim upahvaye srir ma devir jusatam ||

kam sosmitam hiranya prakaram ardram jvalantim trptam tarpayantim |
padme sthitam padmavarnam tam iho pahvaye sriyam ||

candram prabhasam yasasa jvalantim sriyam loke devajustam udaram |
tam padminimim saranam aham prapadye laksmir me nasyatam tvam vrne ||

aditya varne tapaso dhijato vanaspatis tava vrkso tha bilvah |
tasya phalani tapasa nudantu maya ntarayas ca bahya alaksmih ||

upaitu mam deva sakhah kirtis ca manina saha |
pradur bhuto smi rastre smin kirtim rddhim dadatu me ||

ksut pipasa malam jyestham a laksmim nasayamy aham |
abutim asamrddhim ca sarvam nirnuda me grhat ||

gandhadvaram duradharsam nityapustam karisinim |
isvarigum sarva bhutanam tam iho pahvaye sriyam ||

manasah kamam akutim vacas satyam asimahi |
pasunam rupam annasya mayi sris srayatam yasah ||

kardamena praja bhuta mayi sambhava kardama |
sriyam vasaya me kule mataram padma malinim ||

apas srjantu snigdhani ciklita vasa me grhe |
nica devim mataram sriyam vasaye me kule ||

ardram yah karinim yastim suvarnam hemamalinim |
suryam hiranmayim laksmim jatavedo ma avaha ||

ardram puskarinim pustim pingalam padma malinim |
candram hiranmayim laksmim jatavedo ma avaha ||

tam ma avaha jatavedo lakshmim anapagaminim |
yasyam hiranyam prabutam gava dasyo svan vindeyam purushan aham ||

yah sucih prayato bhutva juhuyad ajyam anvaham |
sriyah pancadasarcam ca srikamas satatam japet ||

padmanane padma uru padma ksi padma sambhave |
tvam mam bhajasva padma ksi yena saukhyam labhamy aham ||

asvadayi godayi dhanadayi mahadhane |
dhanam me jusatam devi sarva kamams ca dehi me ||

putra pautra dhanam dhanyam hasty asvadi gave ratham |
prajanam bhavasi mata ayusmantam karotu mam ||

dhanam agnir dhanam vayur dhanam suryo dhanam vasuh |
dhanam indro brhaspatir varunam dhanam astu te ||

vainateya somam piba somam pibatu vrtraha |
somam dhanasa somino mahyam dadatu sominah ||

na krodho na ca matsaryam na lobho na subha matih |
bhavanti krta punyanam bhaktanam srisuktam japet sada ||

varsantu te vibhavari divo abhrasya vidyutah |
rohantu sarva bijany ava brahma dviso jahi ||

padma priye padmini padma haste padma laye padma dala yataksi |
visva priye visnu mano nukule tvat pada padmam mayi sannidhastva ||

ya sa padma sanastha vipula katitati padma patra yata ksi |
gambhira vartanabhih stanabhara namita subhra vastro ttariya ||

laksmir divyair gajendrair mani gana khacitais snapita hema kumbhaih |
nityam sa padma hasta mama vasatu grhe sarva  mangalya yukta ||

lakshmim ksira samudra raja tanayam sriranga dhame svarim |
dasibhuta samasta deva vanitam lokai ka dipamkuram ||

sriman manda kataksa labdha vibhava brahme ndra gangadharam |
tvam trai lokya kutumbinim sarasijam vande mukunda priyam ||

siddda laksmir moksa laksmir jaya laksmis sarasvati |
sri laksmir varalaksmis ca prasanna mama sarvada ||

varamkusau pasam abhiti mudharam karair vahantim kamala sanastham |
bala rka koti pratimam tri netram bhaje ham ambam jagadi svarim tam ||

sarva mangala mangalye sive sarva rtha sadhike |
saranye tryambake devi narayani namo stu te ||

sarasija nilaye saroja haste dhavalatara msuka gandha malya sobhe |
bhagavati harivallabhe manojne tri bhuvana bhutikari prasida mahyam ||

visnu patnim ksamam devim madhavim madhava priyam |
visnoh priya sakhim devim namamy acyuta vallabham ||

mahalaksmi ca vidmahe visnu patni ca dhimahi |
tan no laksmih pracodayat ||

sri varcasya mayusya marogya mavidhat pvamanam mahiyate |
dhanam dhanyam pasum bahu putra labham sata samvatsaram dhirgaham ayuh ||

rna rogadi daridrya papa ksuda pamrtyavah |
bhaya soka manas tapa nasyantu mama sarvada ||
ya evam veda |

sriye jata sriya aniryaya sriyam vayo janitr bhyo dahatu |
sriyam vasana amrtatvam ayan bhajanti sadyas savita vidadhyun ||

sriya evai nam tac chriyam adadhati |
santatam rca vasatkrtyam sandhattam samdhiyate prajaya pasubhih |
ye evam veda ||

Om mahadevyai ca vidmahe visnu patnyai ca dhimahi |
tan no laksmih pracodayat ||

Om Santih Santih Santih ||