Sri Suktam
om ||
hiranya varnam harinim suvarna rajata srajam | candram hiranmayim laksmim jatavedo ma avaha ||
tam ma avaha jatavedo laksmim anapagaminim | yasyam hiranyam vindeyam gam asvam purusan aham ||
asvapurvam ratha madhyam hastinada-prabodhinim | sriyam devim upahvaye srir ma devir jusatam ||
kam sosmitam hiranya prakaram ardram jvalantim trptam tarpayantim | padme sthitam padmavarnam tam iho pahvaye sriyam ||
candram prabhasam yasasa jvalantim sriyam loke devajustam udaram | tam padminimim saranam aham prapadye laksmir me nasyatam tvam vrne ||
aditya varne tapaso dhijato vanaspatis tava vrkso tha bilvah | tasya phalani tapasa nudantu maya ntarayas ca bahya alaksmih ||
upaitu mam deva sakhah kirtis ca manina saha | pradur bhuto smi rastre smin kirtim rddhim dadatu me ||
ksut pipasa malam jyestham a laksmim nasayamy aham | abutim asamrddhim ca sarvam nirnuda me grhat ||
gandhadvaram duradharsam nityapustam karisinim | isvarigum sarva bhutanam tam iho pahvaye sriyam ||
manasah kamam akutim vacas satyam asimahi | pasunam rupam annasya mayi sris srayatam yasah ||
kardamena praja bhuta mayi sambhava kardama | sriyam vasaya me kule mataram padma malinim ||
apas srjantu snigdhani ciklita vasa me grhe | nica devim mataram sriyam vasaye me kule ||
ardram yah karinim yastim suvarnam hemamalinim | suryam hiranmayim laksmim jatavedo ma avaha ||
ardram puskarinim pustim pingalam padma malinim | candram hiranmayim laksmim jatavedo ma avaha ||
tam ma avaha jatavedo lakshmim anapagaminim | yasyam hiranyam prabutam gava dasyo svan vindeyam purushan aham ||
yah sucih prayato bhutva juhuyad ajyam anvaham | sriyah pancadasarcam ca srikamas satatam japet ||
padmanane padma uru padma ksi padma sambhave | tvam mam bhajasva padma ksi yena saukhyam labhamy aham ||
asvadayi godayi dhanadayi mahadhane | dhanam me jusatam devi sarva kamams ca dehi me ||
putra pautra dhanam dhanyam hasty asvadi gave ratham | prajanam bhavasi mata ayusmantam karotu mam ||
dhanam agnir dhanam vayur dhanam suryo dhanam vasuh | dhanam indro brhaspatir varunam dhanam astu te ||
vainateya somam piba somam pibatu vrtraha | somam dhanasa somino mahyam dadatu sominah ||
na krodho na ca matsaryam na lobho na subha matih | bhavanti krta punyanam bhaktanam srisuktam japet sada ||
varsantu te vibhavari divo abhrasya vidyutah | rohantu sarva bijany ava brahma dviso jahi ||
padma priye padmini padma haste padma laye padma dala yataksi | visva priye visnu mano nukule tvat pada padmam mayi sannidhastva ||
ya sa padma sanastha vipula katitati padma patra yata ksi | gambhira vartanabhih stanabhara namita subhra vastro ttariya || laksmir divyair gajendrair mani gana khacitais snapita hema kumbhaih | nityam sa padma hasta mama vasatu grhe sarva mangalya yukta ||
lakshmim ksira samudra raja tanayam sriranga dhame svarim | dasibhuta samasta deva vanitam lokai ka dipamkuram ||
sriman manda kataksa labdha vibhava brahme ndra gangadharam | tvam trai lokya kutumbinim sarasijam vande mukunda priyam ||
siddda laksmir moksa laksmir jaya laksmis sarasvati | sri laksmir varalaksmis ca prasanna mama sarvada ||
varamkusau pasam abhiti mudharam karair vahantim kamala sanastham | bala rka koti pratimam tri netram bhaje ham ambam jagadi svarim tam ||
sarva mangala mangalye sive sarva rtha sadhike | saranye tryambake devi narayani namo stu te ||
sarasija nilaye saroja haste dhavalatara msuka gandha malya sobhe | bhagavati harivallabhe manojne tri bhuvana bhutikari prasida mahyam ||
visnu patnim ksamam devim madhavim madhava priyam | visnoh priya sakhim devim namamy acyuta vallabham ||
mahalaksmi ca vidmahe visnu patni ca dhimahi | tan no laksmih pracodayat ||
sri varcasya mayusya marogya mavidhat pvamanam mahiyate | dhanam dhanyam pasum bahu putra labham sata samvatsaram dhirgaham ayuh ||
rna rogadi daridrya papa ksuda pamrtyavah | bhaya soka manas tapa nasyantu mama sarvada || ya evam veda |
sriye jata sriya aniryaya sriyam vayo janitr bhyo dahatu | sriyam vasana amrtatvam ayan bhajanti sadyas savita vidadhyun ||
sriya evai nam tac chriyam adadhati | santatam rca vasatkrtyam sandhattam samdhiyate prajaya pasubhih | ye evam veda ||
Om mahadevyai ca vidmahe visnu patnyai ca dhimahi | tan no laksmih pracodayat ||
Om Santih Santih Santih || |