ऋतु चक्र


यागप्रिया (चतुस्र जाति झम्प) [ऋतु पा]

याशोदेयं वन्दे यादव-कुलेन्द्रम् यागप्रियम्

ईशा-नेडित-फल-प्रदम् इह-पर-बलदम् अहरहम् ।

कवनादि-कला-प्रियं हित-नवनीतं कुवलय-नयनम् ।
कोमल-मुरळि-नाद-निरतम् ॥


रागवर्धनी (रूपक) [ऋतु श्री]

गान-सुधा रसमे, परमानन्द दायक मोमनस, साम ।

आ नारद हनुमदादुलन, वरतमुपासिञ्चे ।

गोवर्धन गिरिपै गोपि मनोहरुडालमे पुत्सु, मुरियुत्सु ।
गोगोप कुलनु मुद्दुल चेयु, मुरळि ॥


गाङ्गेयभूषणी (चतुस्र जाति त्रिपुट) [ऋतु गो]

पालयाशु मां शैल-तनये त्रै-लोक्य-पालिनि त्रि-नेत्रिणि ।

काळिके कारुण्य-हृदये गाधेयादि-मुनि-गण-नुत-पदे ।

विधु-विडम्बानने विशालाक्षि विधातृणुते गाङ्गेय-भूषणि
विकस-मुरळि-गान-विनोदिनि विश्वेश्वर-वाम-भागिनि ॥


वागदीश्वरी (खण्ड जाति एक) [ऋतु भू]

प्रणमाम्यहं श्री-पङ्केरुहाननां पञ्चाननादि-सर्व-देव-भाविता म् ।

प्रणवार्थ-प्रदर्शिनीं प्रणतार्ति-प्रशमणीं पर-सुख-दायिनी ं वर-कवि-नुत-चरणाम् वागदीश्वरीम्

विरिञ्चि-वनितां विमलां मुरळि-गान-मुदितां वर-कच्छपि-रव-निरता ं पुस्तक-शुक-सरसिजाक्ष-मालादि-धृतां सततम् ॥


शूलिनी (रूपक) [ऋतु मा]

पालयाशु माम् शूलिनि ललित-लपित-ललने परि ।

शैल-बाले सुगुण-शीले सलिलज-लोचनि पुलिन-विहारिणि ।

लम्बुशालङ्कृत-कण्ठि लावण्य-लोहित-तिलके ।
ललित-मुरळि-रव-लोले कलि-मानव-पालिनि ॥


चलनाट्ट (चतुस्र जाति त्रिपुट) [ऋतु षा]

नगात्मज-मनोहरं नमामि नग-वैरि-विनुतं भवं निरतम् ।

मृगाङ्क-धरं वागीश-विनुतं योगीश्वर-भावित-प्रवावम् ।

नील-लोहितम् अपराजितं करुणाल-वालं श्री-शैल-वासम् ।
ऐल-विल-सखं मङ्गळ-प्रदं बाल-मुरळि-गान-विलोलम् ॥


[ ऋषि | रागाङ्ग रवळि | Indian Classical Music | Krishna Kunchithapadam ]


Last updated: Sun Jul 24 18:19:23 PST 2005
URL: http://www.oocities.org/krishna_kunchith/ravaLe-dn/06-Rthu.html