दिशि चक्र


श्यामलाङ्गी (चतुस्र जाति झम्प) [दिशि पा]

श्यामलाङ्गि जलज-लोचनि सत्-गुणावनि दुरित-मोचनि ।

वाम-देव-वाम-भागिनि काम-जनक-भघिरि माम् अव ।

प्रपञ्चातीत-प्रभाकरि प्रणव-नाद-स्वरूपिणि ।
प्रणुत-भक्त-प्रपोषिणि प्रसिध्द-मुरळि-रव-मोहिनि ॥


षण्मुखप्रिया (चतुस्र जाति ट्रिपुट) [दिशि श्री]

सदा तव पाद-सन्निधिं कुरु सदाशिव-भक्त कल्प-पादप ।

चिदानन्द वरद सत् धृत-सुधाकर दयाकर शङ्कर ।

तेजो-विराजित जित-मनसिजा त्रिजा-नाद षण्मुखप्रिय-जनक ।
अजाच्युतादि-सन्नुत सेवक-प्रजा-पालक मुरळि-रव-लोल ॥


सिंहेन्द्रमध्यमम् (चतुस्र जाति त्रिपुट) [दिशि गो]

माम् अव माये श्यामल-काये महादेव-जाये त्वां ध्याये ।

हेमाम्बर-धरि हे जननि सिंहेन्द्र-मध्यमे मेरु-निलये ।
ब्रह्मेन्द्रादि-विनुत-पद-सरोरुहे मीन-लोचनि मुरळि-गान-लोले ॥


हेमवती (चतुस्र जाति त्रिपुट) [दिशि भू]

तरुणमिदे नम्म, ई भव तरणोपायमु, तिल्पि पालिम्प ।

निरतमु नी पद सेवा निरतुड, परम दयाकरि पद्म लोचनि ।

परितापमु गनि, करुणतो नादु, दुरिताप हरणमोनरिन्तु वनुत्सु ।
स्थिरमुग नम्मितिनि हैमवति, मुरळि कृष्णव शङ्करि शङ्करि ॥


धर्मवती (चतुस्र जाति त्रिपुट) [दिशि मा]

वशमा नी अतिशय महिम तिल्प ।

शशि मुखि ललिते, शङ्कर सहिते ।
विशाल लोचनि, निशाचर दमनि ।

मुनि गणम्बुलु, मुनु निनु शरणन, कनिकरिञ्चि कामितमु लीर्चि ।
मुद मोनरिञ्चिन धर्मवति, मुरळिदर मदुसुदन सोदरि ॥


नीतिमती (रूपक) [दिशि षा]

स्मरणं कुरु हरि-चरणं मे शरणं हे मानस ।

दर-हासयुताननम् अति करुणामय-हृद्-कमलम् ।
शरणगतर्थि-हरणं श्री रमणी-हृद्-रमणम् ।
वर-नारदादि-विनुतं मुरळि-रव-सुधा-निधिम् ॥


[ रुद्र | रागाङ्ग रवळि | Indian Classical Music | Krishna Kunchithapadam ]


Last updated: Sun Jul 24 18:19:23 PST 2005
URL: http://www.oocities.org/krishna_kunchith/ravaLe-dn/10-dheSe.html