आदित्य चक्र


सुचरित्रम् (मिश्र जाति झम्प) [आदित्य पा]

चिन्तयामि सन्ततं श्री-मुतुस्वामि-दीक्षितम् ।

अन्तकारि-सुत-मन्त्रोपासन-तत्-परम् आनन्दामृत-वर्षण-कारक ं वरम् ।
अपार-राग-लया-विज्ञं रामस्वामि-सुपुत्रं परम-पवित्रम् सुचरित्रम्

अपूर्व-पञ्च-लिङ्ग-नवावरणादि-दैव-पर-कृति-कर्तार ं मुरळि-रव-हितम् ।
निपुणं गान-निपुणं देशीय-गान-निपुणं मार्ग-देशीय-गान-निपुणम् ॥


ज्योतिस्वरूपिणी (रूपक) [आदित्य श्री]

श्री-गायत्रीं भक्त-दुरित-लताल-वीत्रीं याग-फल-धात्री म् उपासेनिशम् ।

योगि-हृद्-सदनां सद्विज-भाग-धेयां चतुर्-विम्शत्यक्षर-रूपा म् ।

पञ्च-वर्ण-शोभित-वदनाम् ज्योति-स्वरूपिणीम्
वरदाभयाङ्कुशकशादि-धारिणीं त्रि-नेत्रीम् ।
वरेण्यां मुरळि-गान-विनोदिनीम् अमलाम् ॥


धातुवर्धनी (चतुस्र जाति त्रिपुट) [आदित्य गो]

महेशं भवयामि मनसा ।

सुहास-शोभित-सुन्दराननं महा-मुनि-नुत-महा-महिमानम् ।

भक्त-शिरोण्मनि-मालाभरणं शक्ति-दर-जनकं शिबङ्करम् ।
शुक्त-गङ्गा-जलं सु-भक्त-हित-मुक्ति-प्रदं मुरळि-रव-हितम् ॥


नासिकाभूषणी (चतुस्र जाति त्रिपुट) [आदित्य भू]

अम्बिकाम् उपासेहं त्रि-जगडम्बिकाम् उपासेहं त्रिपुरा ।

शाम्भविम् उदार-शीलां शिवां शुम्भ-विभञ्जनीं शूल-विधृताम् ।

नमस्कृत-देवतावळि-सहिताम् नासिका-भूषण-भूषिताम् ।
शम-दम-रहिताम् असुर-गणन्तकां कमनीय-मुरळि-रव-मधु-हित म् ॥


कोसलम् (चतुस्र जाति त्रिपुट) [आदित्य मा]

ओ मानस मुक्तिनिगनुमु ।

काममु विडचि, नीममु बडसि ।
स्वामि श्री रमुनि नाममु तलचि ।

मोस पोगु देशमुगनि, ईशुलु स्वार्था सक्तुलु ।
कोसल देशादीशुनि, श्री सीतेशुनि मुरळि रवि हितु तलचि ॥


रसिकप्रिया (रूपक) [आदित्य षा]

पवन-तनय पालय मां पावन-भक्त-जनावन ।

तव चरणयुगळम् अनिशं भव-हरणं मे शरणम् ।

सामज-सप्त-स्वरयुत-सङ्गीत-तत्वज्ञ ।
सुधामय-मुरळि-रव-हित राम-नाम-रसिक-प्रिय


[ रागाङ्ग रवळि | Indian Classical Music | Krishna Kunchithapadam ]


Last updated: Sun Jul 24 18:19:23 PST 2005
URL: http://www.oocities.org/krishna_kunchith/ravaLe-dn/12-Adhethya.html