Namo Arihantaanam
Namo Siddhaanam
Namo Aayariyaanam
Namo Uvajjaayaanam
Namo Loe Savva Saahunam
Eso Pancha Namokaaro
Savva Pavappanaasano
Mangalaanancha Savvesim
Padhamam Havai Mangalam
This five-fold obeisance (salutation) mantra
Destroys all demerit, Negativities and Karmas
And of all auspicious recitations
This mantra is the first and foremost.
Gurur Brahmaa, Gurur Vishnuh,
Gurur Devo Maheshawrah.
Guruh saakshssat Para-Brahma,
Tasmai Shri Gurave namah.
Sarve Bhavantu Sukhinah, Sarve Santu Niraamayah.
Sarve Bhadraani Pashyantu, Maa, Kashchit Dukhbhaag Bhavet.
Aum Hrim Shrim Klim Arhum Hamsah
Khaamemi Savve Jivaa
Savve Jivaa Khamantu Mai
Mitti Mai Savva bhuesu
Veram majjham na Kenai
Jam Jam Manen Badham
Jam Jam Vaayen Bhaasiyam Pavam
Jam Jam Kaayen Kadam
Tassa Michaami Dukkadam
Chataari Mangalam
Arihantaa Mangalam Siddhaa Mangalam
Saahu Mangalam
Kevali pannato Dhamo Mangalam
Chataari Logutamaa
Arihantaa Logutamaa Siddhaa Logutamaa
Saahu Logutamaa
Kevali Pannato Dhamo Logutamaa
Chataari Sarnam Pavvajjaami
Arihante Sarnam Pavvajjaami
Siddhe Sarnam Pavvajjaami
Saahu Sarnam Pavvajjaami
Kevali Pannattam Dhammam Sarnam Pavvajjaami
These four are supreme: the Arihanta, the Siddhaa, the Saahu, and the Holy Law preached by the Arihantaa.
I take refuge in these four: in the Arihanta, in the Siddhaa, in the Saahu, and in the Holy Law preached by the Arihantaas.
There are four auspiciousness: the Arihanta, the Siddhaa, the Saahu, the Holy Law preached by the Kevali. There are four supreme beings, the Arihanta, the Siddhaa, the Saahu, the Holy Law prached by the omniscient. I take refuge in these four, in Arihantaa, in Siddhaa, in Saahu, in the holy Law preached by the omniscient.